Declension table of ?durārādha

Deva

NeuterSingularDualPlural
Nominativedurārādham durārādhe durārādhāni
Vocativedurārādha durārādhe durārādhāni
Accusativedurārādham durārādhe durārādhāni
Instrumentaldurārādhena durārādhābhyām durārādhaiḥ
Dativedurārādhāya durārādhābhyām durārādhebhyaḥ
Ablativedurārādhāt durārādhābhyām durārādhebhyaḥ
Genitivedurārādhasya durārādhayoḥ durārādhānām
Locativedurārādhe durārādhayoḥ durārādheṣu

Compound durārādha -

Adverb -durārādham -durārādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria