Declension table of ?durāmoda

Deva

MasculineSingularDualPlural
Nominativedurāmodaḥ durāmodau durāmodāḥ
Vocativedurāmoda durāmodau durāmodāḥ
Accusativedurāmodam durāmodau durāmodān
Instrumentaldurāmodena durāmodābhyām durāmodaiḥ durāmodebhiḥ
Dativedurāmodāya durāmodābhyām durāmodebhyaḥ
Ablativedurāmodāt durāmodābhyām durāmodebhyaḥ
Genitivedurāmodasya durāmodayoḥ durāmodānām
Locativedurāmode durāmodayoḥ durāmodeṣu

Compound durāmoda -

Adverb -durāmodam -durāmodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria