Declension table of ?durālakṣyā

Deva

FeminineSingularDualPlural
Nominativedurālakṣyā durālakṣye durālakṣyāḥ
Vocativedurālakṣye durālakṣye durālakṣyāḥ
Accusativedurālakṣyām durālakṣye durālakṣyāḥ
Instrumentaldurālakṣyayā durālakṣyābhyām durālakṣyābhiḥ
Dativedurālakṣyāyai durālakṣyābhyām durālakṣyābhyaḥ
Ablativedurālakṣyāyāḥ durālakṣyābhyām durālakṣyābhyaḥ
Genitivedurālakṣyāyāḥ durālakṣyayoḥ durālakṣyāṇām
Locativedurālakṣyāyām durālakṣyayoḥ durālakṣyāsu

Adverb -durālakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria