Declension table of ?durākrānta

Deva

MasculineSingularDualPlural
Nominativedurākrāntaḥ durākrāntau durākrāntāḥ
Vocativedurākrānta durākrāntau durākrāntāḥ
Accusativedurākrāntam durākrāntau durākrāntān
Instrumentaldurākrāntena durākrāntābhyām durākrāntaiḥ durākrāntebhiḥ
Dativedurākrāntāya durākrāntābhyām durākrāntebhyaḥ
Ablativedurākrāntāt durākrāntābhyām durākrāntebhyaḥ
Genitivedurākrāntasya durākrāntayoḥ durākrāntānām
Locativedurākrānte durākrāntayoḥ durākrānteṣu

Compound durākrānta -

Adverb -durākrāntam -durākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria