Declension table of ?durācārin

Deva

NeuterSingularDualPlural
Nominativedurācāri durācāriṇī durācārīṇi
Vocativedurācārin durācāri durācāriṇī durācārīṇi
Accusativedurācāri durācāriṇī durācārīṇi
Instrumentaldurācāriṇā durācāribhyām durācāribhiḥ
Dativedurācāriṇe durācāribhyām durācāribhyaḥ
Ablativedurācāriṇaḥ durācāribhyām durācāribhyaḥ
Genitivedurācāriṇaḥ durācāriṇoḥ durācāriṇām
Locativedurācāriṇi durācāriṇoḥ durācāriṣu

Compound durācāri -

Adverb -durācāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria