Declension table of ?durācārin

Deva

MasculineSingularDualPlural
Nominativedurācārī durācāriṇau durācāriṇaḥ
Vocativedurācārin durācāriṇau durācāriṇaḥ
Accusativedurācāriṇam durācāriṇau durācāriṇaḥ
Instrumentaldurācāriṇā durācāribhyām durācāribhiḥ
Dativedurācāriṇe durācāribhyām durācāribhyaḥ
Ablativedurācāriṇaḥ durācāribhyām durācāribhyaḥ
Genitivedurācāriṇaḥ durācāriṇoḥ durācāriṇām
Locativedurācāriṇi durācāriṇoḥ durācāriṣu

Compound durācāri -

Adverb -durācāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria