Declension table of ?durāḍhya

Deva

NeuterSingularDualPlural
Nominativedurāḍhyam durāḍhye durāḍhyāni
Vocativedurāḍhya durāḍhye durāḍhyāni
Accusativedurāḍhyam durāḍhye durāḍhyāni
Instrumentaldurāḍhyena durāḍhyābhyām durāḍhyaiḥ
Dativedurāḍhyāya durāḍhyābhyām durāḍhyebhyaḥ
Ablativedurāḍhyāt durāḍhyābhyām durāḍhyebhyaḥ
Genitivedurāḍhyasya durāḍhyayoḥ durāḍhyānām
Locativedurāḍhye durāḍhyayoḥ durāḍhyeṣu

Compound durāḍhya -

Adverb -durāḍhyam -durāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria