Declension table of ?durāḍhya

Deva

MasculineSingularDualPlural
Nominativedurāḍhyaḥ durāḍhyau durāḍhyāḥ
Vocativedurāḍhya durāḍhyau durāḍhyāḥ
Accusativedurāḍhyam durāḍhyau durāḍhyān
Instrumentaldurāḍhyena durāḍhyābhyām durāḍhyaiḥ durāḍhyebhiḥ
Dativedurāḍhyāya durāḍhyābhyām durāḍhyebhyaḥ
Ablativedurāḍhyāt durāḍhyābhyām durāḍhyebhyaḥ
Genitivedurāḍhyasya durāḍhyayoḥ durāḍhyānām
Locativedurāḍhye durāḍhyayoḥ durāḍhyeṣu

Compound durāḍhya -

Adverb -durāḍhyam -durāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria