Declension table of ?durṇaśa

Deva

MasculineSingularDualPlural
Nominativedurṇaśaḥ durṇaśau durṇaśāḥ
Vocativedurṇaśa durṇaśau durṇaśāḥ
Accusativedurṇaśam durṇaśau durṇaśān
Instrumentaldurṇaśena durṇaśābhyām durṇaśaiḥ durṇaśebhiḥ
Dativedurṇaśāya durṇaśābhyām durṇaśebhyaḥ
Ablativedurṇaśāt durṇaśābhyām durṇaśebhyaḥ
Genitivedurṇaśasya durṇaśayoḥ durṇaśānām
Locativedurṇaśe durṇaśayoḥ durṇaśeṣu

Compound durṇaśa -

Adverb -durṇaśam -durṇaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria