Declension table of ?durṇāmahan

Deva

MasculineSingularDualPlural
Nominativedurṇāmahā durṇāmahanau durṇāmahanaḥ
Vocativedurṇāmahan durṇāmahanau durṇāmahanaḥ
Accusativedurṇāmahanam durṇāmahanau durṇāmaghnaḥ
Instrumentaldurṇāmaghnā durṇāmahabhyām durṇāmahabhiḥ
Dativedurṇāmaghne durṇāmahabhyām durṇāmahabhyaḥ
Ablativedurṇāmaghnaḥ durṇāmahabhyām durṇāmahabhyaḥ
Genitivedurṇāmaghnaḥ durṇāmaghnoḥ durṇāmaghnām
Locativedurṇāmahani durṇāmaghni durṇāmaghnoḥ durṇāmahasu

Adverb -durṇāmahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria