Declension table of ?dundubhisvaranirghoṣa

Deva

MasculineSingularDualPlural
Nominativedundubhisvaranirghoṣaḥ dundubhisvaranirghoṣau dundubhisvaranirghoṣāḥ
Vocativedundubhisvaranirghoṣa dundubhisvaranirghoṣau dundubhisvaranirghoṣāḥ
Accusativedundubhisvaranirghoṣam dundubhisvaranirghoṣau dundubhisvaranirghoṣān
Instrumentaldundubhisvaranirghoṣeṇa dundubhisvaranirghoṣābhyām dundubhisvaranirghoṣaiḥ dundubhisvaranirghoṣebhiḥ
Dativedundubhisvaranirghoṣāya dundubhisvaranirghoṣābhyām dundubhisvaranirghoṣebhyaḥ
Ablativedundubhisvaranirghoṣāt dundubhisvaranirghoṣābhyām dundubhisvaranirghoṣebhyaḥ
Genitivedundubhisvaranirghoṣasya dundubhisvaranirghoṣayoḥ dundubhisvaranirghoṣāṇām
Locativedundubhisvaranirghoṣe dundubhisvaranirghoṣayoḥ dundubhisvaranirghoṣeṣu

Compound dundubhisvaranirghoṣa -

Adverb -dundubhisvaranirghoṣam -dundubhisvaranirghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria