Declension table of ?dundubhisvara

Deva

MasculineSingularDualPlural
Nominativedundubhisvaraḥ dundubhisvarau dundubhisvarāḥ
Vocativedundubhisvara dundubhisvarau dundubhisvarāḥ
Accusativedundubhisvaram dundubhisvarau dundubhisvarān
Instrumentaldundubhisvareṇa dundubhisvarābhyām dundubhisvaraiḥ dundubhisvarebhiḥ
Dativedundubhisvarāya dundubhisvarābhyām dundubhisvarebhyaḥ
Ablativedundubhisvarāt dundubhisvarābhyām dundubhisvarebhyaḥ
Genitivedundubhisvarasya dundubhisvarayoḥ dundubhisvarāṇām
Locativedundubhisvare dundubhisvarayoḥ dundubhisvareṣu

Compound dundubhisvara -

Adverb -dundubhisvaram -dundubhisvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria