Declension table of ?dundubhīśvara

Deva

MasculineSingularDualPlural
Nominativedundubhīśvaraḥ dundubhīśvarau dundubhīśvarāḥ
Vocativedundubhīśvara dundubhīśvarau dundubhīśvarāḥ
Accusativedundubhīśvaram dundubhīśvarau dundubhīśvarān
Instrumentaldundubhīśvareṇa dundubhīśvarābhyām dundubhīśvaraiḥ dundubhīśvarebhiḥ
Dativedundubhīśvarāya dundubhīśvarābhyām dundubhīśvarebhyaḥ
Ablativedundubhīśvarāt dundubhīśvarābhyām dundubhīśvarebhyaḥ
Genitivedundubhīśvarasya dundubhīśvarayoḥ dundubhīśvarāṇām
Locativedundubhīśvare dundubhīśvarayoḥ dundubhīśvareṣu

Compound dundubhīśvara -

Adverb -dundubhīśvaram -dundubhīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria