Declension table of ?duhituḥpati

Deva

MasculineSingularDualPlural
Nominativeduhituḥpatiḥ duhituḥpatī duhituḥpatayaḥ
Vocativeduhituḥpate duhituḥpatī duhituḥpatayaḥ
Accusativeduhituḥpatim duhituḥpatī duhituḥpatīn
Instrumentalduhituḥpatinā duhituḥpatibhyām duhituḥpatibhiḥ
Dativeduhituḥpataye duhituḥpatibhyām duhituḥpatibhyaḥ
Ablativeduhituḥpateḥ duhituḥpatibhyām duhituḥpatibhyaḥ
Genitiveduhituḥpateḥ duhituḥpatyoḥ duhituḥpatīnām
Locativeduhituḥpatau duhituḥpatyoḥ duhituḥpatiṣu

Compound duhituḥpati -

Adverb -duhituḥpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria