Declension table of ?duhitṛmat

Deva

NeuterSingularDualPlural
Nominativeduhitṛmat duhitṛmantī duhitṛmatī duhitṛmanti
Vocativeduhitṛmat duhitṛmantī duhitṛmatī duhitṛmanti
Accusativeduhitṛmat duhitṛmantī duhitṛmatī duhitṛmanti
Instrumentalduhitṛmatā duhitṛmadbhyām duhitṛmadbhiḥ
Dativeduhitṛmate duhitṛmadbhyām duhitṛmadbhyaḥ
Ablativeduhitṛmataḥ duhitṛmadbhyām duhitṛmadbhyaḥ
Genitiveduhitṛmataḥ duhitṛmatoḥ duhitṛmatām
Locativeduhitṛmati duhitṛmatoḥ duhitṛmatsu

Adverb -duhitṛmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria