Declension table of ?dugdhatva

Deva

NeuterSingularDualPlural
Nominativedugdhatvam dugdhatve dugdhatvāni
Vocativedugdhatva dugdhatve dugdhatvāni
Accusativedugdhatvam dugdhatve dugdhatvāni
Instrumentaldugdhatvena dugdhatvābhyām dugdhatvaiḥ
Dativedugdhatvāya dugdhatvābhyām dugdhatvebhyaḥ
Ablativedugdhatvāt dugdhatvābhyām dugdhatvebhyaḥ
Genitivedugdhatvasya dugdhatvayoḥ dugdhatvānām
Locativedugdhatve dugdhatvayoḥ dugdhatveṣu

Compound dugdhatva -

Adverb -dugdhatvam -dugdhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria