Declension table of ?dugdhacaru

Deva

MasculineSingularDualPlural
Nominativedugdhacaruḥ dugdhacarū dugdhacaravaḥ
Vocativedugdhacaro dugdhacarū dugdhacaravaḥ
Accusativedugdhacarum dugdhacarū dugdhacarūn
Instrumentaldugdhacaruṇā dugdhacarubhyām dugdhacarubhiḥ
Dativedugdhacarave dugdhacarubhyām dugdhacarubhyaḥ
Ablativedugdhacaroḥ dugdhacarubhyām dugdhacarubhyaḥ
Genitivedugdhacaroḥ dugdhacarvoḥ dugdhacarūṇām
Locativedugdhacarau dugdhacarvoḥ dugdhacaruṣu

Compound dugdhacaru -

Adverb -dugdhacaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria