Declension table of ?dudhravāc

Deva

MasculineSingularDualPlural
Nominativedudhravāk dudhravācau dudhravācaḥ
Vocativedudhravāk dudhravācau dudhravācaḥ
Accusativedudhravācam dudhravācau dudhravācaḥ
Instrumentaldudhravācā dudhravāgbhyām dudhravāgbhiḥ
Dativedudhravāce dudhravāgbhyām dudhravāgbhyaḥ
Ablativedudhravācaḥ dudhravāgbhyām dudhravāgbhyaḥ
Genitivedudhravācaḥ dudhravācoḥ dudhravācām
Locativedudhravāci dudhravācoḥ dudhravākṣu

Compound dudhravāk -

Adverb -dudhravāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria