Declension table of ?dudhita

Deva

NeuterSingularDualPlural
Nominativedudhitam dudhite dudhitāni
Vocativedudhita dudhite dudhitāni
Accusativedudhitam dudhite dudhitāni
Instrumentaldudhitena dudhitābhyām dudhitaiḥ
Dativedudhitāya dudhitābhyām dudhitebhyaḥ
Ablativedudhitāt dudhitābhyām dudhitebhyaḥ
Genitivedudhitasya dudhitayoḥ dudhitānām
Locativedudhite dudhitayoḥ dudhiteṣu

Compound dudhita -

Adverb -dudhitam -dudhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria