Declension table of ?dudhita

Deva

MasculineSingularDualPlural
Nominativedudhitaḥ dudhitau dudhitāḥ
Vocativedudhita dudhitau dudhitāḥ
Accusativedudhitam dudhitau dudhitān
Instrumentaldudhitena dudhitābhyām dudhitaiḥ dudhitebhiḥ
Dativedudhitāya dudhitābhyām dudhitebhyaḥ
Ablativedudhitāt dudhitābhyām dudhitebhyaḥ
Genitivedudhitasya dudhitayoḥ dudhitānām
Locativedudhite dudhitayoḥ dudhiteṣu

Compound dudhita -

Adverb -dudhitam -dudhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria