Declension table of ?duṣṭavraṇa

Deva

MasculineSingularDualPlural
Nominativeduṣṭavraṇaḥ duṣṭavraṇau duṣṭavraṇāḥ
Vocativeduṣṭavraṇa duṣṭavraṇau duṣṭavraṇāḥ
Accusativeduṣṭavraṇam duṣṭavraṇau duṣṭavraṇān
Instrumentalduṣṭavraṇena duṣṭavraṇābhyām duṣṭavraṇaiḥ duṣṭavraṇebhiḥ
Dativeduṣṭavraṇāya duṣṭavraṇābhyām duṣṭavraṇebhyaḥ
Ablativeduṣṭavraṇāt duṣṭavraṇābhyām duṣṭavraṇebhyaḥ
Genitiveduṣṭavraṇasya duṣṭavraṇayoḥ duṣṭavraṇānām
Locativeduṣṭavraṇe duṣṭavraṇayoḥ duṣṭavraṇeṣu

Compound duṣṭavraṇa -

Adverb -duṣṭavraṇam -duṣṭavraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria