Declension table of ?duṣṭavṛṣa

Deva

MasculineSingularDualPlural
Nominativeduṣṭavṛṣaḥ duṣṭavṛṣau duṣṭavṛṣāḥ
Vocativeduṣṭavṛṣa duṣṭavṛṣau duṣṭavṛṣāḥ
Accusativeduṣṭavṛṣam duṣṭavṛṣau duṣṭavṛṣān
Instrumentalduṣṭavṛṣeṇa duṣṭavṛṣābhyām duṣṭavṛṣaiḥ duṣṭavṛṣebhiḥ
Dativeduṣṭavṛṣāya duṣṭavṛṣābhyām duṣṭavṛṣebhyaḥ
Ablativeduṣṭavṛṣāt duṣṭavṛṣābhyām duṣṭavṛṣebhyaḥ
Genitiveduṣṭavṛṣasya duṣṭavṛṣayoḥ duṣṭavṛṣāṇām
Locativeduṣṭavṛṣe duṣṭavṛṣayoḥ duṣṭavṛṣeṣu

Compound duṣṭavṛṣa -

Adverb -duṣṭavṛṣam -duṣṭavṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria