Declension table of ?duṣṭamati_ā

Deva

FeminineSingularDualPlural
Nominativeduṣṭamati_ā duṣṭamati_e duṣṭamati_āḥ
Vocativeduṣṭamati_e duṣṭamati_e duṣṭamati_āḥ
Accusativeduṣṭamati_ām duṣṭamati_e duṣṭamati_āḥ
Instrumentalduṣṭamati_ayā duṣṭamati_ābhyām duṣṭamati_ābhiḥ
Dativeduṣṭamati_āyai duṣṭamati_ābhyām duṣṭamati_ābhyaḥ
Ablativeduṣṭamati_āyāḥ duṣṭamati_ābhyām duṣṭamati_ābhyaḥ
Genitiveduṣṭamati_āyāḥ duṣṭamati_ayoḥ duṣṭamati_ānām
Locativeduṣṭamati_āyām duṣṭamati_ayoḥ duṣṭamati_āsu

Adverb -duṣṭamati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria