Declension table of ?duṣṭamānasa

Deva

NeuterSingularDualPlural
Nominativeduṣṭamānasam duṣṭamānase duṣṭamānasāni
Vocativeduṣṭamānasa duṣṭamānase duṣṭamānasāni
Accusativeduṣṭamānasam duṣṭamānase duṣṭamānasāni
Instrumentalduṣṭamānasena duṣṭamānasābhyām duṣṭamānasaiḥ
Dativeduṣṭamānasāya duṣṭamānasābhyām duṣṭamānasebhyaḥ
Ablativeduṣṭamānasāt duṣṭamānasābhyām duṣṭamānasebhyaḥ
Genitiveduṣṭamānasasya duṣṭamānasayoḥ duṣṭamānasānām
Locativeduṣṭamānase duṣṭamānasayoḥ duṣṭamānaseṣu

Compound duṣṭamānasa -

Adverb -duṣṭamānasam -duṣṭamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria