Declension table of duṣṭahṛdaya

Deva

NeuterSingularDualPlural
Nominativeduṣṭahṛdayam duṣṭahṛdaye duṣṭahṛdayāni
Vocativeduṣṭahṛdaya duṣṭahṛdaye duṣṭahṛdayāni
Accusativeduṣṭahṛdayam duṣṭahṛdaye duṣṭahṛdayāni
Instrumentalduṣṭahṛdayena duṣṭahṛdayābhyām duṣṭahṛdayaiḥ
Dativeduṣṭahṛdayāya duṣṭahṛdayābhyām duṣṭahṛdayebhyaḥ
Ablativeduṣṭahṛdayāt duṣṭahṛdayābhyām duṣṭahṛdayebhyaḥ
Genitiveduṣṭahṛdayasya duṣṭahṛdayayoḥ duṣṭahṛdayānām
Locativeduṣṭahṛdaye duṣṭahṛdayayoḥ duṣṭahṛdayeṣu

Compound duṣṭahṛdaya -

Adverb -duṣṭahṛdayam -duṣṭahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria