Declension table of ?duṣṭadamanakāvya

Deva

NeuterSingularDualPlural
Nominativeduṣṭadamanakāvyam duṣṭadamanakāvye duṣṭadamanakāvyāni
Vocativeduṣṭadamanakāvya duṣṭadamanakāvye duṣṭadamanakāvyāni
Accusativeduṣṭadamanakāvyam duṣṭadamanakāvye duṣṭadamanakāvyāni
Instrumentalduṣṭadamanakāvyena duṣṭadamanakāvyābhyām duṣṭadamanakāvyaiḥ
Dativeduṣṭadamanakāvyāya duṣṭadamanakāvyābhyām duṣṭadamanakāvyebhyaḥ
Ablativeduṣṭadamanakāvyāt duṣṭadamanakāvyābhyām duṣṭadamanakāvyebhyaḥ
Genitiveduṣṭadamanakāvyasya duṣṭadamanakāvyayoḥ duṣṭadamanakāvyānām
Locativeduṣṭadamanakāvye duṣṭadamanakāvyayoḥ duṣṭadamanakāvyeṣu

Compound duṣṭadamanakāvya -

Adverb -duṣṭadamanakāvyam -duṣṭadamanakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria