Declension table of ?duṣṭacaritra

Deva

MasculineSingularDualPlural
Nominativeduṣṭacaritraḥ duṣṭacaritrau duṣṭacaritrāḥ
Vocativeduṣṭacaritra duṣṭacaritrau duṣṭacaritrāḥ
Accusativeduṣṭacaritram duṣṭacaritrau duṣṭacaritrān
Instrumentalduṣṭacaritreṇa duṣṭacaritrābhyām duṣṭacaritraiḥ duṣṭacaritrebhiḥ
Dativeduṣṭacaritrāya duṣṭacaritrābhyām duṣṭacaritrebhyaḥ
Ablativeduṣṭacaritrāt duṣṭacaritrābhyām duṣṭacaritrebhyaḥ
Genitiveduṣṭacaritrasya duṣṭacaritrayoḥ duṣṭacaritrāṇām
Locativeduṣṭacaritre duṣṭacaritrayoḥ duṣṭacaritreṣu

Compound duṣṭacaritra -

Adverb -duṣṭacaritram -duṣṭacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria