Declension table of ?duṣṭabuddhi

Deva

MasculineSingularDualPlural
Nominativeduṣṭabuddhiḥ duṣṭabuddhī duṣṭabuddhayaḥ
Vocativeduṣṭabuddhe duṣṭabuddhī duṣṭabuddhayaḥ
Accusativeduṣṭabuddhim duṣṭabuddhī duṣṭabuddhīn
Instrumentalduṣṭabuddhinā duṣṭabuddhibhyām duṣṭabuddhibhiḥ
Dativeduṣṭabuddhaye duṣṭabuddhibhyām duṣṭabuddhibhyaḥ
Ablativeduṣṭabuddheḥ duṣṭabuddhibhyām duṣṭabuddhibhyaḥ
Genitiveduṣṭabuddheḥ duṣṭabuddhyoḥ duṣṭabuddhīnām
Locativeduṣṭabuddhau duṣṭabuddhyoḥ duṣṭabuddhiṣu

Compound duṣṭabuddhi -

Adverb -duṣṭabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria