Declension table of ?duṣṭātman

Deva

NeuterSingularDualPlural
Nominativeduṣṭātma duṣṭātmanī duṣṭātmāni
Vocativeduṣṭātman duṣṭātma duṣṭātmanī duṣṭātmāni
Accusativeduṣṭātma duṣṭātmanī duṣṭātmāni
Instrumentalduṣṭātmanā duṣṭātmabhyām duṣṭātmabhiḥ
Dativeduṣṭātmane duṣṭātmabhyām duṣṭātmabhyaḥ
Ablativeduṣṭātmanaḥ duṣṭātmabhyām duṣṭātmabhyaḥ
Genitiveduṣṭātmanaḥ duṣṭātmanoḥ duṣṭātmanām
Locativeduṣṭātmani duṣṭātmanoḥ duṣṭātmasu

Compound duṣṭātma -

Adverb -duṣṭātma -duṣṭātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria