Declension table of ?duḥśruta

Deva

NeuterSingularDualPlural
Nominativeduḥśrutam duḥśrute duḥśrutāni
Vocativeduḥśruta duḥśrute duḥśrutāni
Accusativeduḥśrutam duḥśrute duḥśrutāni
Instrumentalduḥśrutena duḥśrutābhyām duḥśrutaiḥ
Dativeduḥśrutāya duḥśrutābhyām duḥśrutebhyaḥ
Ablativeduḥśrutāt duḥśrutābhyām duḥśrutebhyaḥ
Genitiveduḥśrutasya duḥśrutayoḥ duḥśrutānām
Locativeduḥśrute duḥśrutayoḥ duḥśruteṣu

Compound duḥśruta -

Adverb -duḥśrutam -duḥśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria