Declension table of ?duḥśodha

Deva

NeuterSingularDualPlural
Nominativeduḥśodham duḥśodhe duḥśodhāni
Vocativeduḥśodha duḥśodhe duḥśodhāni
Accusativeduḥśodham duḥśodhe duḥśodhāni
Instrumentalduḥśodhena duḥśodhābhyām duḥśodhaiḥ
Dativeduḥśodhāya duḥśodhābhyām duḥśodhebhyaḥ
Ablativeduḥśodhāt duḥśodhābhyām duḥśodhebhyaḥ
Genitiveduḥśodhasya duḥśodhayoḥ duḥśodhānām
Locativeduḥśodhe duḥśodhayoḥ duḥśodheṣu

Compound duḥśodha -

Adverb -duḥśodham -duḥśodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria