Declension table of ?duḥśevā

Deva

FeminineSingularDualPlural
Nominativeduḥśevā duḥśeve duḥśevāḥ
Vocativeduḥśeve duḥśeve duḥśevāḥ
Accusativeduḥśevām duḥśeve duḥśevāḥ
Instrumentalduḥśevayā duḥśevābhyām duḥśevābhiḥ
Dativeduḥśevāyai duḥśevābhyām duḥśevābhyaḥ
Ablativeduḥśevāyāḥ duḥśevābhyām duḥśevābhyaḥ
Genitiveduḥśevāyāḥ duḥśevayoḥ duḥśevānām
Locativeduḥśevāyām duḥśevayoḥ duḥśevāsu

Adverb -duḥśevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria