Declension table of ?duḥśakti

Deva

MasculineSingularDualPlural
Nominativeduḥśaktiḥ duḥśaktī duḥśaktayaḥ
Vocativeduḥśakte duḥśaktī duḥśaktayaḥ
Accusativeduḥśaktim duḥśaktī duḥśaktīn
Instrumentalduḥśaktinā duḥśaktibhyām duḥśaktibhiḥ
Dativeduḥśaktaye duḥśaktibhyām duḥśaktibhyaḥ
Ablativeduḥśakteḥ duḥśaktibhyām duḥśaktibhyaḥ
Genitiveduḥśakteḥ duḥśaktyoḥ duḥśaktīnām
Locativeduḥśaktau duḥśaktyoḥ duḥśaktiṣu

Compound duḥśakti -

Adverb -duḥśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria