Declension table of ?duḥsvapnanāśin

Deva

NeuterSingularDualPlural
Nominativeduḥsvapnanāśi duḥsvapnanāśinī duḥsvapnanāśīni
Vocativeduḥsvapnanāśin duḥsvapnanāśi duḥsvapnanāśinī duḥsvapnanāśīni
Accusativeduḥsvapnanāśi duḥsvapnanāśinī duḥsvapnanāśīni
Instrumentalduḥsvapnanāśinā duḥsvapnanāśibhyām duḥsvapnanāśibhiḥ
Dativeduḥsvapnanāśine duḥsvapnanāśibhyām duḥsvapnanāśibhyaḥ
Ablativeduḥsvapnanāśinaḥ duḥsvapnanāśibhyām duḥsvapnanāśibhyaḥ
Genitiveduḥsvapnanāśinaḥ duḥsvapnanāśinoḥ duḥsvapnanāśinām
Locativeduḥsvapnanāśini duḥsvapnanāśinoḥ duḥsvapnanāśiṣu

Compound duḥsvapnanāśi -

Adverb -duḥsvapnanāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria