Declension table of ?duḥsvapnanāśa

Deva

MasculineSingularDualPlural
Nominativeduḥsvapnanāśaḥ duḥsvapnanāśau duḥsvapnanāśāḥ
Vocativeduḥsvapnanāśa duḥsvapnanāśau duḥsvapnanāśāḥ
Accusativeduḥsvapnanāśam duḥsvapnanāśau duḥsvapnanāśān
Instrumentalduḥsvapnanāśena duḥsvapnanāśābhyām duḥsvapnanāśaiḥ duḥsvapnanāśebhiḥ
Dativeduḥsvapnanāśāya duḥsvapnanāśābhyām duḥsvapnanāśebhyaḥ
Ablativeduḥsvapnanāśāt duḥsvapnanāśābhyām duḥsvapnanāśebhyaḥ
Genitiveduḥsvapnanāśasya duḥsvapnanāśayoḥ duḥsvapnanāśānām
Locativeduḥsvapnanāśe duḥsvapnanāśayoḥ duḥsvapnanāśeṣu

Compound duḥsvapnanāśa -

Adverb -duḥsvapnanāśam -duḥsvapnanāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria