Declension table of ?duḥsvana

Deva

NeuterSingularDualPlural
Nominativeduḥsvanam duḥsvane duḥsvanāni
Vocativeduḥsvana duḥsvane duḥsvanāni
Accusativeduḥsvanam duḥsvane duḥsvanāni
Instrumentalduḥsvanena duḥsvanābhyām duḥsvanaiḥ
Dativeduḥsvanāya duḥsvanābhyām duḥsvanebhyaḥ
Ablativeduḥsvanāt duḥsvanābhyām duḥsvanebhyaḥ
Genitiveduḥsvanasya duḥsvanayoḥ duḥsvanānām
Locativeduḥsvane duḥsvanayoḥ duḥsvaneṣu

Compound duḥsvana -

Adverb -duḥsvanam -duḥsvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria