Declension table of ?duḥspṛśa

Deva

NeuterSingularDualPlural
Nominativeduḥspṛśam duḥspṛśe duḥspṛśāni
Vocativeduḥspṛśa duḥspṛśe duḥspṛśāni
Accusativeduḥspṛśam duḥspṛśe duḥspṛśāni
Instrumentalduḥspṛśena duḥspṛśābhyām duḥspṛśaiḥ
Dativeduḥspṛśāya duḥspṛśābhyām duḥspṛśebhyaḥ
Ablativeduḥspṛśāt duḥspṛśābhyām duḥspṛśebhyaḥ
Genitiveduḥspṛśasya duḥspṛśayoḥ duḥspṛśānām
Locativeduḥspṛśe duḥspṛśayoḥ duḥspṛśeṣu

Compound duḥspṛśa -

Adverb -duḥspṛśam -duḥspṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria