Declension table of ?duḥspṛśa

Deva

MasculineSingularDualPlural
Nominativeduḥspṛśaḥ duḥspṛśau duḥspṛśāḥ
Vocativeduḥspṛśa duḥspṛśau duḥspṛśāḥ
Accusativeduḥspṛśam duḥspṛśau duḥspṛśān
Instrumentalduḥspṛśena duḥspṛśābhyām duḥspṛśaiḥ duḥspṛśebhiḥ
Dativeduḥspṛśāya duḥspṛśābhyām duḥspṛśebhyaḥ
Ablativeduḥspṛśāt duḥspṛśābhyām duḥspṛśebhyaḥ
Genitiveduḥspṛśasya duḥspṛśayoḥ duḥspṛśānām
Locativeduḥspṛśe duḥspṛśayoḥ duḥspṛśeṣu

Compound duḥspṛśa -

Adverb -duḥspṛśam -duḥspṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria