Declension table of ?duḥsattvavat

Deva

MasculineSingularDualPlural
Nominativeduḥsattvavān duḥsattvavantau duḥsattvavantaḥ
Vocativeduḥsattvavan duḥsattvavantau duḥsattvavantaḥ
Accusativeduḥsattvavantam duḥsattvavantau duḥsattvavataḥ
Instrumentalduḥsattvavatā duḥsattvavadbhyām duḥsattvavadbhiḥ
Dativeduḥsattvavate duḥsattvavadbhyām duḥsattvavadbhyaḥ
Ablativeduḥsattvavataḥ duḥsattvavadbhyām duḥsattvavadbhyaḥ
Genitiveduḥsattvavataḥ duḥsattvavatoḥ duḥsattvavatām
Locativeduḥsattvavati duḥsattvavatoḥ duḥsattvavatsu

Compound duḥsattvavat -

Adverb -duḥsattvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria