Declension table of ?duḥsaktha

Deva

MasculineSingularDualPlural
Nominativeduḥsakthaḥ duḥsakthau duḥsakthāḥ
Vocativeduḥsaktha duḥsakthau duḥsakthāḥ
Accusativeduḥsaktham duḥsakthau duḥsakthān
Instrumentalduḥsakthena duḥsakthābhyām duḥsakthaiḥ duḥsakthebhiḥ
Dativeduḥsakthāya duḥsakthābhyām duḥsakthebhyaḥ
Ablativeduḥsakthāt duḥsakthābhyām duḥsakthebhyaḥ
Genitiveduḥsakthasya duḥsakthayoḥ duḥsakthānām
Locativeduḥsakthe duḥsakthayoḥ duḥsaktheṣu

Compound duḥsaktha -

Adverb -duḥsaktham -duḥsakthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria