Declension table of ?duḥsaṃlakṣya

Deva

NeuterSingularDualPlural
Nominativeduḥsaṃlakṣyam duḥsaṃlakṣye duḥsaṃlakṣyāṇi
Vocativeduḥsaṃlakṣya duḥsaṃlakṣye duḥsaṃlakṣyāṇi
Accusativeduḥsaṃlakṣyam duḥsaṃlakṣye duḥsaṃlakṣyāṇi
Instrumentalduḥsaṃlakṣyeṇa duḥsaṃlakṣyābhyām duḥsaṃlakṣyaiḥ
Dativeduḥsaṃlakṣyāya duḥsaṃlakṣyābhyām duḥsaṃlakṣyebhyaḥ
Ablativeduḥsaṃlakṣyāt duḥsaṃlakṣyābhyām duḥsaṃlakṣyebhyaḥ
Genitiveduḥsaṃlakṣyasya duḥsaṃlakṣyayoḥ duḥsaṃlakṣyāṇām
Locativeduḥsaṃlakṣye duḥsaṃlakṣyayoḥ duḥsaṃlakṣyeṣu

Compound duḥsaṃlakṣya -

Adverb -duḥsaṃlakṣyam -duḥsaṃlakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria