Declension table of ?duḥsandheyā

Deva

FeminineSingularDualPlural
Nominativeduḥsandheyā duḥsandheye duḥsandheyāḥ
Vocativeduḥsandheye duḥsandheye duḥsandheyāḥ
Accusativeduḥsandheyām duḥsandheye duḥsandheyāḥ
Instrumentalduḥsandheyayā duḥsandheyābhyām duḥsandheyābhiḥ
Dativeduḥsandheyāyai duḥsandheyābhyām duḥsandheyābhyaḥ
Ablativeduḥsandheyāyāḥ duḥsandheyābhyām duḥsandheyābhyaḥ
Genitiveduḥsandheyāyāḥ duḥsandheyayoḥ duḥsandheyānām
Locativeduḥsandheyāyām duḥsandheyayoḥ duḥsandheyāsu

Adverb -duḥsandheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria