Declension table of ?duḥsandheya

Deva

MasculineSingularDualPlural
Nominativeduḥsandheyaḥ duḥsandheyau duḥsandheyāḥ
Vocativeduḥsandheya duḥsandheyau duḥsandheyāḥ
Accusativeduḥsandheyam duḥsandheyau duḥsandheyān
Instrumentalduḥsandheyena duḥsandheyābhyām duḥsandheyaiḥ duḥsandheyebhiḥ
Dativeduḥsandheyāya duḥsandheyābhyām duḥsandheyebhyaḥ
Ablativeduḥsandheyāt duḥsandheyābhyām duḥsandheyebhyaḥ
Genitiveduḥsandheyasya duḥsandheyayoḥ duḥsandheyānām
Locativeduḥsandheye duḥsandheyayoḥ duḥsandheyeṣu

Compound duḥsandheya -

Adverb -duḥsandheyam -duḥsandheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria