Declension table of ?duḥsañcāra

Deva

MasculineSingularDualPlural
Nominativeduḥsañcāraḥ duḥsañcārau duḥsañcārāḥ
Vocativeduḥsañcāra duḥsañcārau duḥsañcārāḥ
Accusativeduḥsañcāram duḥsañcārau duḥsañcārān
Instrumentalduḥsañcāreṇa duḥsañcārābhyām duḥsañcāraiḥ duḥsañcārebhiḥ
Dativeduḥsañcārāya duḥsañcārābhyām duḥsañcārebhyaḥ
Ablativeduḥsañcārāt duḥsañcārābhyām duḥsañcārebhyaḥ
Genitiveduḥsañcārasya duḥsañcārayoḥ duḥsañcārāṇām
Locativeduḥsañcāre duḥsañcārayoḥ duḥsañcāreṣu

Compound duḥsañcāra -

Adverb -duḥsañcāram -duḥsañcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria