Declension table of ?duḥkhitva

Deva

NeuterSingularDualPlural
Nominativeduḥkhitvam duḥkhitve duḥkhitvāni
Vocativeduḥkhitva duḥkhitve duḥkhitvāni
Accusativeduḥkhitvam duḥkhitve duḥkhitvāni
Instrumentalduḥkhitvena duḥkhitvābhyām duḥkhitvaiḥ
Dativeduḥkhitvāya duḥkhitvābhyām duḥkhitvebhyaḥ
Ablativeduḥkhitvāt duḥkhitvābhyām duḥkhitvebhyaḥ
Genitiveduḥkhitvasya duḥkhitvayoḥ duḥkhitvānām
Locativeduḥkhitve duḥkhitvayoḥ duḥkhitveṣu

Compound duḥkhitva -

Adverb -duḥkhitvam -duḥkhitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria