Declension table of ?duḥkhitacitta

Deva

MasculineSingularDualPlural
Nominativeduḥkhitacittaḥ duḥkhitacittau duḥkhitacittāḥ
Vocativeduḥkhitacitta duḥkhitacittau duḥkhitacittāḥ
Accusativeduḥkhitacittam duḥkhitacittau duḥkhitacittān
Instrumentalduḥkhitacittena duḥkhitacittābhyām duḥkhitacittaiḥ duḥkhitacittebhiḥ
Dativeduḥkhitacittāya duḥkhitacittābhyām duḥkhitacittebhyaḥ
Ablativeduḥkhitacittāt duḥkhitacittābhyām duḥkhitacittebhyaḥ
Genitiveduḥkhitacittasya duḥkhitacittayoḥ duḥkhitacittānām
Locativeduḥkhitacitte duḥkhitacittayoḥ duḥkhitacitteṣu

Compound duḥkhitacitta -

Adverb -duḥkhitacittam -duḥkhitacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria