Declension table of ?duḥkhaśokasamanvitā

Deva

FeminineSingularDualPlural
Nominativeduḥkhaśokasamanvitā duḥkhaśokasamanvite duḥkhaśokasamanvitāḥ
Vocativeduḥkhaśokasamanvite duḥkhaśokasamanvite duḥkhaśokasamanvitāḥ
Accusativeduḥkhaśokasamanvitām duḥkhaśokasamanvite duḥkhaśokasamanvitāḥ
Instrumentalduḥkhaśokasamanvitayā duḥkhaśokasamanvitābhyām duḥkhaśokasamanvitābhiḥ
Dativeduḥkhaśokasamanvitāyai duḥkhaśokasamanvitābhyām duḥkhaśokasamanvitābhyaḥ
Ablativeduḥkhaśokasamanvitāyāḥ duḥkhaśokasamanvitābhyām duḥkhaśokasamanvitābhyaḥ
Genitiveduḥkhaśokasamanvitāyāḥ duḥkhaśokasamanvitayoḥ duḥkhaśokasamanvitānām
Locativeduḥkhaśokasamanvitāyām duḥkhaśokasamanvitayoḥ duḥkhaśokasamanvitāsu

Adverb -duḥkhaśokasamanvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria