Declension table of ?duḥkhaśīla

Deva

NeuterSingularDualPlural
Nominativeduḥkhaśīlam duḥkhaśīle duḥkhaśīlāni
Vocativeduḥkhaśīla duḥkhaśīle duḥkhaśīlāni
Accusativeduḥkhaśīlam duḥkhaśīle duḥkhaśīlāni
Instrumentalduḥkhaśīlena duḥkhaśīlābhyām duḥkhaśīlaiḥ
Dativeduḥkhaśīlāya duḥkhaśīlābhyām duḥkhaśīlebhyaḥ
Ablativeduḥkhaśīlāt duḥkhaśīlābhyām duḥkhaśīlebhyaḥ
Genitiveduḥkhaśīlasya duḥkhaśīlayoḥ duḥkhaśīlānām
Locativeduḥkhaśīle duḥkhaśīlayoḥ duḥkhaśīleṣu

Compound duḥkhaśīla -

Adverb -duḥkhaśīlam -duḥkhaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria