Declension table of ?duḥkhavāsa

Deva

MasculineSingularDualPlural
Nominativeduḥkhavāsaḥ duḥkhavāsau duḥkhavāsāḥ
Vocativeduḥkhavāsa duḥkhavāsau duḥkhavāsāḥ
Accusativeduḥkhavāsam duḥkhavāsau duḥkhavāsān
Instrumentalduḥkhavāsena duḥkhavāsābhyām duḥkhavāsaiḥ duḥkhavāsebhiḥ
Dativeduḥkhavāsāya duḥkhavāsābhyām duḥkhavāsebhyaḥ
Ablativeduḥkhavāsāt duḥkhavāsābhyām duḥkhavāsebhyaḥ
Genitiveduḥkhavāsasya duḥkhavāsayoḥ duḥkhavāsānām
Locativeduḥkhavāse duḥkhavāsayoḥ duḥkhavāseṣu

Compound duḥkhavāsa -

Adverb -duḥkhavāsam -duḥkhavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria