Declension table of ?duḥkhasaṃsthiti

Deva

NeuterSingularDualPlural
Nominativeduḥkhasaṃsthiti duḥkhasaṃsthitinī duḥkhasaṃsthitīni
Vocativeduḥkhasaṃsthiti duḥkhasaṃsthitinī duḥkhasaṃsthitīni
Accusativeduḥkhasaṃsthiti duḥkhasaṃsthitinī duḥkhasaṃsthitīni
Instrumentalduḥkhasaṃsthitinā duḥkhasaṃsthitibhyām duḥkhasaṃsthitibhiḥ
Dativeduḥkhasaṃsthitine duḥkhasaṃsthitibhyām duḥkhasaṃsthitibhyaḥ
Ablativeduḥkhasaṃsthitinaḥ duḥkhasaṃsthitibhyām duḥkhasaṃsthitibhyaḥ
Genitiveduḥkhasaṃsthitinaḥ duḥkhasaṃsthitinoḥ duḥkhasaṃsthitīnām
Locativeduḥkhasaṃsthitini duḥkhasaṃsthitinoḥ duḥkhasaṃsthitiṣu

Compound duḥkhasaṃsthiti -

Adverb -duḥkhasaṃsthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria